由买买提看人间百态

boards

本页内容为未名空间相应帖子的节选和存档,一周内的贴子最多显示50字,超过一周显示500字 访问原贴
Wisdom版 - 无量寿如来根本陀罗尼
相关主题
Namo Buddhaaya, Namo Dharmaaya, Namah Sa^nghaaya释义《極樂願文大疏》明觀主尊身相 ─ 喇拉曲智仁波切 著 索達吉堪布 譯
不动佛心咒佛说法灭尽经
玛尔巴译师传【查同结布著】ZT 心想事成--- 《若希望经》
大方广佛华严经纲要卷第四大念處經
大宝积经序, 大唐太上皇制发大乘的心,修小乘的法
法灭尽经愿你已放下,常住光明中
世尊对极乐世界里的菩萨的描述佛教的四无量心:慈、悲、喜、舍
给孤独之死(转)《清净道论》-序品
相关话题的讨论汇总
话题: 7771话题: 7747话题: am话题: ta话题: dundubhi
进入Wisdom版参与讨论
1 (共1页)
k****s
发帖数: 1209
1
加长版的往生咒。出自《無量壽如來觀行供養儀軌》
http://www.cbeta.org/result/normal/T19/0930_001.htm
Namo ratna-trayāya. Namaḥ ārya Amitābhāya Tathāgatāya Arhate
Samyak-saṃbuddhāya. Tadyathā, oṃ, amṛte, amṛtod-
bhave, amṛta-saṃbhave, amṛta-garbhe, amṛta-siddhe,
amṛta-teje, amṛta vi-krānte, amṛta vi-krānta gā
minī, amṛta gagana kīrti-kare, amṛta dundubhi-svare sarv
ārtha sādhane, sarva karma kleśa kṣayaṃ-kare svāhā.
Oṃ, amṛta-teje hāra hūṃ. (心咒)
amṛta: p121 不死;甘露;醍醐;诸神饮料
ud-bhava: p236 出生,诞生,所生,依生,从…生
saṃbhava: p1435 产生,起源,生成,出现;本因,所因,原因,机缘;受生,
容受;所生
garbha: p420 胎儿;胞胎;胎藏;怀胎
siddha: p1469 达成,遂行;成功;获得;成就神通,通达
tajas: p550 光辉,威光,威德,威力,威神
vi-krānta: p1201 行步,勇健,奋迅,刚猛,超越
gāmin: p424 行,步,步行;向,趋向,能向,能趣;渡,到达,通达
kīrti:p351 陈述;名誉;称颂
kīrti-kara: 有名
dundubhi:p 589太鼓;大鼓;天鼓
dundubhi-svara:妙声;鼓音
sarvārtha:sarva+artha,p1447 自他一切利益
sādhana:p1458 成就;征服;支配;获得;达成;能成
kleśa: p390 烦恼;根本烦恼;束缚;惑,本惑
kṣayaṃ-kare:p394 尽除
kṣayaṃ:减少;衰微,丧失;灭尽,竭尽,死
hāra: p1555 征集;荷;庄严;璎珞;
hara: p154 除去,剥夺;消除,永断
http://hi.baidu.com/zhaogadou/item/4a99f85f91dfe1c39e266780
1 (共1页)
进入Wisdom版参与讨论
相关主题
《清净道论》-序品大宝积经序, 大唐太上皇制
[合集] 业、业的定律、业的分类zt法灭尽经
须菩提。若菩萨有我相人相众生相寿者相。即非菩萨。世尊对极乐世界里的菩萨的描述
生活中的大乘修行:慈悲喜舍给孤独之死(转)
Namo Buddhaaya, Namo Dharmaaya, Namah Sa^nghaaya释义《極樂願文大疏》明觀主尊身相 ─ 喇拉曲智仁波切 著 索達吉堪布 譯
不动佛心咒佛说法灭尽经
玛尔巴译师传【查同结布著】ZT 心想事成--- 《若希望经》
大方广佛华严经纲要卷第四大念處經
相关话题的讨论汇总
话题: 7771话题: 7747话题: am话题: ta话题: dundubhi